心经全文网

宝箧印陀罗尼咒梵音版

发布时间:2023-03-07 15:42:45作者:心经全文网

  宝箧印陀罗尼咒梵音版

  Namas triya-dhvikanam

  那莫 悉得哩呀 地尾噶南

  sarva tathagatanam.

  萨尔瓦 达他噶达南

  Om,bhuvi bhavana vare vacale vacatai.

  嗡 部尾巴哇拿哇利 哇夹利 哇夹逮

  Curu curu,dhara dhara,

  祖嚕祖嚕 达啦达啦

  sarva tathagata-dhatu dhare

  萨尔瓦 达他噶达 达睹 达利

  padmam-bhavati

  巴得莽 巴瓦地

  jaya vare mudre smara

  夹呀瓦利 母得利 思嘛啦

  Sarva tathagata dharma-cakra

  萨尔瓦 达他噶达 达尔嘛 夹克拉

  pravartana

  波拉瓦尔塔那

  vajra-bodhi-manda alam-kara alam-krte.

  瓦夹啦 钵地曼达 阿楞卡拉 阿楞科(ki)哩地

  Sarva tathagata adhisthite,

  萨尔瓦 达他噶达 阿地思谛替

宝箧印陀罗尼咒梵音版

  bodhaya bodhaya,bodhi bodhi,budhya budhya,

  播达呀播达呀 播地播地 布地牙布地牙

  sam-bodhani sam-bodhaya.

  三布达你 三布达呀

  Cala Cala calantu

  夹啦 夹啦 夹懒都

  Sarva-avaranani,

  萨尔瓦 阿瓦拉那你

  Sarva papa vi-gate,

  萨尔瓦 巴巴 尾噶地

  huru huru sarva soka vi-ghate,(注soka的s上面有一撇)

  户鲁户鲁 萨尔瓦 肖噶尾噶地

  Sarva tathagata hrdaya vajrani,

  萨尔瓦 达他噶达 和利达呀 瓦夹啦你

  Sam-bhara Sam-bhara,

  三巴拉 三巴拉

  Sarva tathagata guhya-dharani mudre. Buddhi su-buddhi,

  萨尔瓦 达他噶达 谷哈呀 达拉你 母得利 布地苏布地

  Sarva tathagata adhisthita

  萨尔瓦 达他噶达 阿地思谛塔

  dhatu garbhe svaha.

  达睹噶比 斯瓦哈

  Samaya adhisthite svaha.

  三嘛呀 阿地思谛替 斯瓦哈

  Sarva tathagata hrdaya dhatu mudre svaha.

  萨尔瓦 达他噶达 和利达呀 达睹 母得利 斯瓦哈

宝箧印陀罗尼咒梵音版

  Su-pratisthita

  苏布拉 地思谛塔

  stupe tathagata adhisthite

  思度比 达他噶达 阿地思谛替

  huru huru hum hum svaha

宝箧印陀罗尼咒梵音版

  户鲁户鲁 轰轰 斯瓦哈

  Om sarva tathagatosnisa

  嗡 萨尔瓦 达他噶度思你沙

  dhatu mudrani

  达睹 母得拉你

  Sarva tathagatam sad-dhatu vi-bhusita adhisthite

  萨尔瓦 达他噶单 萨达睹尾部悉塔 阿地思谛替

  hum hum svaha.

  轰轰 斯瓦哈

  通过以上的讲述我们可以知道宝箧印陀罗尼咒梵音版,其实宝箧印陀罗尼咒梵音版也是为了让我们增加宝箧印陀罗尼咒的理解和认知,使我们能够多方面的了解宝箧印陀罗尼咒含义和智慧,而且念诵宝箧印陀罗尼咒也可以帮助我们远离一切的疾苦和劫难。以上如有不正确之处请多多包涵。

相关文章

猜你喜欢

  • 初识佛法

  • 佛学课本

  • 佛光教科书

版权所有:心经全文网