心经全文网

心经梵文版原文

发布时间:2019-03-08 15:11:16作者:心经全文网

心经梵文版原文

Prajna Paramita Hridaya Sutra

Arya-avalokitesvara bodhisattva Gambhiram prajna paramita caryam

caramano vyavalokatisma panca skanda a sattas ca svabhava

sunyam pasyatisma Iha sariputra Rupam sunyam sunyata iva rupam

Rupa na prithak(vritta) sunyata sunyataya na prithag(vritta sa) rupam

Yad rupam sa sunyata Yad sunyata sa rupam

Evam eva vedana Samjna samskara vijnanam

Iha sariputra sarva dharmah sunyatalakshana

Anutpanna aniruddha Amala avimala Anura aparipurna

Tasmat sariputra sunyatayam na rupam na vedana na samjna na samskara na vijnanam

Na cakshu srotra ghrana jihva kaya mana

Sa na rupam sabda gandhara sa sparshtavya dharma Na cakshurdhatu

Yavat na mano vijnanam dhatu Na avidya Na avidyakshayo

Yavat na jaramaranam Na jaramaranamkshayo

Na duhkha samudaya nirodhamarga Na jnanam na prapti Na abhisamaya

Tasmat na praptitva Bodhisattvanam prajna paramitam Asritya viharatya

Citta avarana citta avarana Na sthitva na trasto Viparya sa atikranta

Nishtha nirvanam Tri-adhva vyavasthita Sarva budha prajna paramitam

Asritya anuttara samyaksambodhim Abhisambuddha Tasmat jna tavyam

Prajna paramita Maha mantra Maha vidya mantra Anuttara mantra

A sama samati mantra Sarva duhkha prasamana Satyam amithyatva

Praj?a paramita mukha mantra

Tadyatha (om) gate gate paragate parasamgate bodhi svaha

看完梵文的师兄,在读诵时如果有不认识的,可以看观音心经全文注音版,这样能提高学习效率。以上个人见解,如有不妥之处还请多多包涵。

相关文章

猜你喜欢

  • 心经全文

  • 心经唱诵

  • 心经讲解

版权所有:心经全文网